Getting My bhairav kavach To Work

Wiki Article



बटुक भैरव भगवान शिव का एक रूप है और राक्षस ‘आपद’ को नष्ट करने के लिए भगवान शिव का एक अवतार है।



पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

विद्यार्थियों को परीक्षा में निश्चित ही सफलता मिलती है।

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

ಅಸ್ಯ ವಟುಕಭೈರವಕವಚಸ್ಯ ಮಹಾಕಾಲ ಋಷಿರನುಷ್ಟುಪ್ಛಂದಃ ಶ್ರೀವಟುಕಭೈರವೋ ದೇವತಾ ಬಂ ಬೀಜಂ ಹ್ರೀಂ ಶಕ್ತಿರಾಪದುದ್ಧಾರಣಾಯೇತಿ ಕೀಲಕಂ ಮಮ ಸರ್ವಾಭೀಷ್ಟಸಿದ್ಧ್ಯರ್ಥೇ ವಿನಿಯೋಗಃ

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

ಭೀಷಣೋ ಭೈರವಃ ಪಾತೂತ್ತರಸ್ಯಾಂ ದಿಶಿ ಸರ್ವದಾ

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama click here sarvābhīṣṭasiddhyarthē viniyōgaḥ

೨೪

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page